Shubh Deepawali: Heartfelt Sanskrit Greetings & Blessings
Introduction
Sending warm Deepawali wishes connects hearts, spreads light, and affirms hopes for the year ahead. These Sanskrit greetings are perfect for cards, messages, social posts, or spoken blessings during Diwali—use them for family, friends, teachers, colleagues, and all who deserve a luminous blessing.
For success and achievement (सिद्धि एवं सफलता)
-
शुभ दीपावली! सर्वेभ्यः कार्यसिद्धिर्भवतु।
(Shubha Deepavali! Sarvebhyaḥ kāryasiddhir bhavatu.) -
दीपस्य प्रकाशेन तव कर्ममार्गः सिद्धिमयः भूयात्।
(Dīpasya prakāśena tava karma-mārgaḥ siddhimayaḥ bhūyāt.) -
तव प्रयासाः फलप्रदाः स्युः, लक्ष्यो हि सिद्ध्यताम्।
(Tava prayāsāḥ phalapradāḥ syuḥ, lakṣyo hi siddhyatām.) -
नूतनवर्षारम्भे सर्वे लक्ष्यम् अवश्यं सम्पद्यताम्।
(Nūtanavarṣārambhe sarve lakṣyam avaśyaṁ sampadyatām.) -
ज्ञानं, दृढता च तीव्रतां वर्तेत् — दीपावल्याः शुभे सिद्धयः।
(Jñānaṁ, dṛḍhatā ca tīvratāṁ vartet — Dīpāvalyāḥ śubhe siddhayaḥ.)
For health and wellness (स्वास्थ्य एवम् आरोग्य)
-
दीपावलिः तव शरीराय आयुष्मन्तं करोति।
(Dīpāvaliḥ tava śarīrāya āyuṣmantaṁ karoti.) -
दीर्घायुर्भवतु, समग्रस्वास्थ्यं स्यात्।
(Dīrghāyurbhavat, samagra-svasthyaṁ syāt.) -
दीपप्रभया क्लेशविनाशः भवति, स्वास्थ्यं सम्पद्यताम्।
(Dīpaprabhayā kleśavināśaḥ bhavati, svasthyaṁ sampadyatām.) -
श्वासप्रश्वासे सुखं, शरीरं पुष्टं च भवतु।
(Śvāsapraśvāse sukhaṁ, śarīraṁ puṣṭaṁ ca bhavatu.) -
रोगेभ्यः मुक्तिं रूप्यस्व—तव हृदयम् स्वस्थं भवतु।
(Rogebhyaḥ muktiṁ rūpyasva—tava hṛdayam svasthaṁ bhavatu.)
For happiness and joy (सुखं आनन्दः)
-
दीपावल्याः आनंदः सर्वत्र व्याप्तः भवतु।
(Dīpāvalyāḥ ānandaḥ sarvatra vyāptaḥ bhavatu.) -
हर्षं च उत्साहं दैवोदयेन सार्थकं कुर्यात्।
(Harṣaṁ ca utsāhaṁ daivodayena sārthakaṁ kuryāt.) -
स्मितं तव मुखे नित्यं निवसतु, स्नेहश्री च वृद्धिं लभतु।
(Smitaṁ tava mukhe nityaṁ nivasatu, snehśrī ca vṛddhiṁ labhatu.) -
दीपप्रदीपनं हृदयेषु प्रकाशं कुर्यात्, आनंदो हि सर्वदा भवेत्।
(Dīpradīpanaṁ hṛdayeṣu prakāśaṁ kuryāt, ānando hi sarvadā bhavet.) -
उत्सवस्य मुद्रा सुखदं भवतु — हर्षेण पूर्णं तव जीवनम्।
(Utsavasya mudrā sukhadaṁ bhavatu — harṣeṇa pūrṇaṁ tava jīvanam.)
For prosperity and wealth (समृद्धि एवं वैभव)
-
लक्ष्मीः प्रियाकरोतु, धनसमृद्धिः नित्यं वर्धताम्।
(Lakṣmīḥ priyākarotu, dhanasamṛddhiḥ nityaṁ vardhatām.) -
दीपानां तेजसा गृहं वैभववत्तरं भवतु।
(Dīpānāṁ tejasā gṛhaṁ vaibhavavattaraṁ bhavatu.) -
समृद्धिः, सौभाग्यं च तव गृहे व्याप्तं भवतु।
(Samṛddhiḥ, saubhāgyaṁ ca tava gṛhe vyāptaṁ bhavatu.) -
नूतनवर्षे धनलाभः स्थायीभवतु, व्ययश्च बुद्ध्या नियोजनीयः।
(Nūtanavarṣe dhanalābhaḥ sthāyībhavatu, vyayaśca buddhyā niyojanīyaḥ.) -
दीपावल्याः प्रकाशे सर्वैक्येन वैभववृद्धिः स्यात्।
(Dīpāvalyāḥ prakāśe sarvaikyena vaibhavavṛddhiḥ syāt.)
For family and relationships (कुटुम्ब मित्र सम्बन्ध)
-
शुभ दीपावली! गृहं प्रेमपूर्णं, सम्बन्धाः दृढाः स्युः।
(Śubha Dīpāvalī! Gṛhaṁ premapūrṇaṁ, sambandhāḥ dṛḍhāḥ syuḥ.) -
मातापितरौ दीर्घायुर्भवतु, पुत्रपुत्रिकाश्च सुखिनः स्युः।
(Mātā-pitarau dīrghāyurbhavat, putra-putrikāśca sukhinaḥ syuḥ.) -
मैत्री, सौहार्दं, सहानुभूतिः च सर्वत्र वर्धतु।
(Maitrī, sauhārdaṁ, sahānubhūtiḥ ca sarvatra vardhatu.) -
कुटुम्बे एकता वर्ततु — दीपावल्याः हृदयेषु सम्बन्धं प्रगाढं कुर्यात्।
(Kuṭumbe ekatā vartatu — Dīpāvalyāḥ hṛdayeṣu sambandhaṁ pragāḍhaṁ kuryāt.) -
शुभे द्योतने मित्राश्च सन्तु, शत्रवोऽपि मृदु भावेन परिवर्तन्ताम्।
(Śubhe dyotane mitrāśca santu, śatravo'pi mṛdu bhāvena parivartantām.)
Spiritual blessings and peace (आध्यात्मिक आशीर्वादः तथा शान्ति)
-
दीपप्रभया अन्धकारं त्यज, आत्मज्ञानप्रकाशं स्वीकर्तु।
(Dīpaprabhayā andhakāraṁ tyaja, ātmajñāna-prakāśaṁ svīkartu.) -
शान्तिः सर्वत्र स्याद्, मनः प्रसन्नं भवतु।
(Śāntiḥ sarvatra syād, manaḥ prasannaṁ bhavatu.) -
धार्मिकतेन जीवनं उज्ज्वलमभवत् — दीपावल्याः पुण्यं याचे।
(Dhārmikatena jīvanaṁ ujjvalam abhavat — Dīpāvalyāḥ puṇyaṁ yāce.) -
भगवन्नामो युक्तः भवेत्, आंतरिकदिव्यप्रकाशः लभ्यते।
(Bhagavannāmo yuktaḥ bhavet, āntarika-divya-prakāśaḥ labhyate.) -
दीपोत्सवे आत्मशुद्धिः, परशुद्धिः च स्फुटताम् — सर्वे रमन्ताम्।
(Dīpotsave ātmaśuddhiḥ, paraśuddhiḥ ca sphuṭatām — sarve ramantām.)
Conclusion
A heartfelt wish can kindle hope and brighten someone's Deepawali more than any lamp. Use these Sanskrit blessings—short, sweet, or elaborate—to convey warmth, prosperity, health, and spiritual light to everyone you care about. Shubh Deepawali!