Dhanteras Wishes in Sanskrit: Heartfelt Blessings for Prosperity
Introduction
Sending warm Dhanteras wishes strengthens bonds and spreads positive energy. These Sanskrit greetings are perfect for sharing via messages, WhatsApp, greeting cards, or spoken blessings during Dhanteras puja. Use short lines for texts and longer expressions for cards, notes, or social posts to convey prosperity, health, success, joy, and family harmony.
For prosperity and wealth
- धनतेरसस्य हार्दिकाः शुभाशयाः।
- लक्ष्मीर्भवतु सर्वदा तव गृहे। (May Lakshmi always dwell in your home.)
- वित्तसम्पत्तिः सदा वर्धताम्। (May your wealth continuously increase.)
- धनतेरसोऽयं दिवसः सम्पदा-सौभाग्ययोः पूर्णः भवतु।
- लक्ष्मी-कृपया गृहं धन्यं भवतु। (By Lakshmi’s grace, may your home be blessed.)
- सर्वे वित्तलाभाः स्थिराः समृद्धाश्च स्युः।
- स्वर्ण-जननी लक्ष्मीः सदा तव पथे सन्तु। (May Goddess Lakshmi, mother of wealth, always be by your side.)
- धनधान्यसमृद्धेः कृते इदं दिनं शुभमस्तु।
For success and achievement
- सर्वे कार्ये सिद्धिः भवतु। (May every task of yours succeed.)
- यत्नेन सर्वसिद्धयः स्युः। (By effort may all achievements come.)
- नवोदयेषु उद्योगेषु विजयः भवेत्।
- धनतेरसस्य शुभे दिवसे तव कार्यं फलदायकम् भवतु।
- बुद्ध्या, कर्मणा च तव सर्वसिद्धयः स्युः। (May wisdom and action bring you success.)
- लक्ष्यसाधने दृढत्वं च सिद्धिः सन्तु। (May determination and accomplishment be yours.)
For health and wellness
- आरोग्यं दीर्घायुः च भवतु। (May you have health and long life.)
- सर्वे रोगाः विनश्यन्तु, स्वास्थ्यं वर्धताम्।
- शरीरमनः च शान्तिमयौ स्युः। (May body and mind be peaceful and healthy.)
- आयुर्वृद्धिः सदा तव भागं भवतु। (May you always enjoy increased longevity.)
- दैहिक-मानसिक-स्वास्थ्यं सर्वत्र वर्धताम्। (May physical and mental wellbeing grow everywhere.)
For happiness and joy
- जीवनम् आनंदेन परिपूरयतु। (May life be filled with joy.)
- हर्षो हृदयम् परिपूरयतु। (May joy fill your heart.)
- धनतेरसस्य दिवसे सर्वे हर्षिताः स्युः।
- हास्येन आनन्देन च सदा जीवनं प्रकाशते।
- सुखसमृद्धिः सर्वत्र स्यात्। (May abundant happiness be everywhere.)
- आज आन्नन्दो भवतु, नूतनाः आनंदकथाः रचयतु।
For family and relationships
- परिवारे स्नेहः दृढताम्। (May love in the family grow strong.)
- सर्वे कुटुम्बजनाः सुखिनः स्युः। (May all family members be happy.)
- मित्र-स्नेहं परिज्ञानं च स्थिरं भवतु। (May friendship and affection remain firm.)
- धनतेरसस्य दिवसे गृहं सौहार्द्येन परिपूरयतु। (May Dhanteras fill your home with harmony.)
- सम्बन्धे सञ्चितः प्रेमः तथा समृद्धिः वर्धताम्। (May stored love and prosperity in relationships increase.)
Conclusion
A simple Sanskrit blessing can brighten someone’s Dhanteras and convey deep goodwill. Share these succinct or elaborate greetings to spread prosperity, health, success, joy, and family harmony — small words can make a big, heartfelt difference.