Shubh Dhanteras Wishes in Sanskrit: Prosperity & Blessings
Introduction
Sending heartfelt wishes on Dhanteras spreads joy, blessings, and positive intentions. These Sanskrit messages are ideal for greeting family, friends, colleagues, and clients on Dhanteras (Dhanatrayodashi) — whether in a card, message, social post, or spoken blessing. Use short greetings for quick texts and longer lines for formal cards or rituals.
For prosperity and wealth
- शुभ धनत्रयोदशी।
(Śubha Dhanatrayodashī) - श्रीलक्ष्मीः अस्माकं गृहे वैभवं समृद्धिं च ददातु।
(Śrīlakṣmīḥ asmākaṁ gṛhe vaibhavaṁ samṛddhiṁ ca dadātu.) - धनसंपदा नित्यं वर्धतु।
(Dhanasampadā nityaṁ vardhatu.) - तव वाणिज्यं व्यवसायश्च सदा विकसतु।
(Tava vāṇijyaṁ vyavasāyaśca sadā vikasatu.) - सर्वधनसमृद्धिर्भवतु।
(Sarvadhanasamṛddhir bhavatu.) - सौभाग्यं धनभवनं च नित्यमपि वर्धताम्।
(Saubhāgyaṁ dhanabhavanaṁ ca nityamapi vardhatām.)
For success and achievement
- सफलता सर्वदा भवतु।
(Saphalatā sarvadā bhavatu.) - तव प्रयत्नाः श्रीलक्ष्मीया सह सिद्धयन्तु।
(Tava prayatnāḥ śrīlakṣmīyā saha siddhyantu.) - कर्मफलं उत्तमं भवतु।
(Karmaphalaṁ uttamaṁ bhavatu.) - नवीनाः प्रयत्नाः सौभाग्येन पूर्णाः भवन्तु।
(Navīnāḥ prayatnāḥ saubhāgyena pūrṇāḥ bhavantu.) - उद्योगे सिद्धिर्भवतु।
(Udyoge siddhir bhavatu.) - विजयः तव सततं भवतु।
(Vijayaḥ tava satataṁ bhavatu.)
For health and wellness
- दीर्घायुर्भवतु।
(Dīrghāyur bhavatu.) - धन्वन्तरिः तव देहं आरोग्येन पूरयतु।
(Dhanvantariḥ tava dehaṁ ārogyaena pūrayatu.) - शरीरं मनश्च सदा स्वस्थं भवतु।
(Śarīraṁ manaśca sadā svasthaṁ bhavatu.) - निरोगता तव जीवनस्य आधारः स्यात्।
(Nirogatā tava jīvanasya ādhāraḥ syāt.) - आनन्देन सह आरोग्यमपि वर्धतु।
(Ānandena saha ārogyamapi vardhatu.)
For happiness and joy
- सर्वदा आनन्दः भवतु।
(Sarvadā ānandaḥ bhavatu.) - हास्यं सदा वर्ततु।
(Hāsyaṁ sadā vartatu.) - तव गृहं हर्षपूर्णं भवतु।
(Tava gṛhaṁ harṣapūrṇaṁ bhavatu.) - सौख्यं सदा वर्धताम्।
(Saukhyaṁ sadā vardhatām.) - मनः प्रसन्नं स्यात्।
(Manaḥ prasannaṁ syāt.)
For family and relationships
- परिवारे सौहार्दं वर्धताम्।
(Parivāre sauhārdaṁ vardhatām.) - स्नेहः सदैव दृढः भवतु।
(Snehaḥ sadaiva dṛḍhaḥ bhavatu.) - बन्धुभ्यः शुभाशंसाः प्राप्यन्ताम्।
(Bandhubhyaḥ śubhāśansāḥ prāpyantām.) - बालानां भविष्यं उज्ज्वलमस्तु।
(Bālānāṁ bhaviṣyaṁ ujjvalamastu.) - गृहं सौम्यं शुभं च स्यात्।
(Gṛhaṁ saumyaṁ śubhaṁ ca syāt.)
For special occasions and blessings
- शुभारम्भे श्रीलक्ष्मीप्रसादः भवतु।
(Śubhārambhe śrīlakṣmīprasādaḥ bhavatu.) - दिव्यं धनत्रयोदशी महोत्सवः स्यात्।
(Divyaṁ Dhanatrayodashī mahotsavaḥ syāt.) - ॐ श्रीं महालक्ष्म्यै नमः।
(Oṁ Śrīṁ Mahālakṣmyai namaḥ.) - ईश्वरः सर्वदुःखान् हृत्य समृद्धिं दद्यात्।
(Īśvaraḥ sarvaduḥkhān hṛtya samṛddhiṁ dadyāt.)
Conclusion
A simple wish can brighten someone's Dhanteras and carry sincere blessings across distances. Share these Sanskrit messages to convey prosperity, health, success, and joy — a timeless way to uplift loved ones on this auspicious day.