Diwali Wishes in Sanskrit: Heartfelt Shubh Deepavali Messages
Introduction
Sending warm, thoughtful wishes at Diwali spreads light, hope and goodwill. These Sanskrit Shubh Deepavali messages are perfect for cards, messages, social posts, or spoken blessings to family, friends, colleagues and teachers. Use short lines for quick greetings and longer ones for cards or formal notes—each wish here is uplifting and festival-appropriate.
For success and achievement
- शुभ दीपावली! सर्वे भवन्तु सफलाः।
(Shubha Deepavali! Sarve bhavantu safalāḥ.) - दीपप्रकाशे तव कर्म सफलतया पूर्णं भवतु।
(Dīpaprakāśe tava karma safalatayā pūrṇaṃ bhavatu.) - नववर्षे नूतनसिद्धयः तव प्राप्तिः स्युः।
(Navavarṣe nūtanasiddhayaḥ tava prāptiḥ syuḥ.) - तव प्रयत्नाः सफलाः भवन्तु, दीपोत्सवस्य हार्दिक शुभकामनाः।
(Tava prayatnāḥ safalāḥ bhavantu, dīpotsavasya hārdika śubhākāmanāḥ.) - यशः सिद्धिः च द्रुततरतया तव पन्थानं आलोकयताम्।
(Yaśaḥ siddhiḥ ca drutataratayā tava panthānaṃ ālokayatām.) - दीपप्रकाशेन तव मार्गः प्रकाशमानः स्याद्, सफलता द्विगुणिता भवतु।
(Dīpaprakāśena tava mārgaḥ prakāśamānaḥ syād, safalatā dviguṇitā bhavatu.)
For health and wellness
- शुभ दीपावली! सर्वे सन्तु आरोग्यसमृद्धाः।
(Shubha Deepavali! Sarve santu ārogyasamriddhāḥ.) - दीपशोभया तव आयुः दीर्घं भवतु।
(Dīpaśobhayā tava āyuḥ dīrghaṃ bhavatu.) - आरोग्यमयजीवनं भवतु — हार्दिकं दीपावलीवन्दनम्।
(Ārogyamayajīvanaṃ bhavatu — hārdikaṃ Deepāvalī-vandanam.) - स्वास्थ्यं स्थिरं, मनः प्रसन्नं च तव भवतु।
(Svasthyaṃ sthiraṃ, manaḥ prasannaṃ ca tava bhavatu.) - रोगविमुक्तिः सदा भवतु, दीपोत्सवः सुखकरः स्यात्।
(Rogavimuktiḥ sadā bhavatu, dīpotsavaḥ sukha-karaḥ syāt.) - दीपप्रकाशेन तव शरीरं मनश्च सुदृढं भवतु।
(Dīpaprakāśena tava śarīraṃ manaśca sudṛḍhaṃ bhavatu.)
For happiness and joy
- शुभ दीपावली! हर्षेण चित्तं मोदेन च जीवनम् परिपूर्णं भवतु।
(Shubha Deepavali! Harṣeṇa cittaṃ modena ca jīvanam paripūrṇaṃ bhavatu.) - दीपद्योतने सर्वं प्रकाशं आनन्दं च प्राप्नोति।
(Dīpadyotane sarvaṃ prakāśaṃ ānandaṃ ca prāpnoti.) - तव दिनानि हृष्टाः हास्येन च युक्ताः स्युः।
(Tava dināni hṛṣṭāḥ hāsyena ca yuktāḥ syuḥ.) - परिवारे प्रेमवातावरणं सदा स्थिरं भवतु।
(Parivāre premavātāvaraṇaṃ sadā sthiraṃ bhavatu.) - हृदयस्य दीपः सदा ज्वलतु, शान्ति-सुखदं जीवनम् आनयतु।
(Hṛdayasya dīpaḥ sadā jvalatu, śānti-sukhadaṃ jīvanam ānayatu.) - उत्सवस्य प्रीति: सर्वत्र प्रसारितः स्यात्।
(Utsavasya prītiḥ sarvatra prasāritaḥ syāt.)
For prosperity and wealth
- शुभ दीपावली! लक्ष्मीः तव गृहे सदैव वसतु।
(Shubha Deepavali! Lakṣmīḥ tava gṛhe sadaiva vasatu.) - दीपप्रकाशेन तव आर्थिकसमृद्धिः वृद्धिं यापनं करोतु।
(Dīpaprakāśena tava ārthikasamriddhiḥ vṛddhiṃ yāpanaṃ karotu.) - व्यवसाये विकासः, निवेशे उत्तमफलानि भवन्तु।
(Vyavasāye vikāsaḥ, niveśe uttamaphalāni bhavantu.) - सौभाग्यं सम्पदा च तव पन्थानं आलोकयन्तु।
(Saubhāgyaṃ sampadā ca tava panthānaṃ ālokayantu.) - नववर्षे नूतनसमृद्ध्या तव गृहं पूर्णं भवतु।
(Navavarṣe nūtanasamriddhyā tava gṛhaṃ pūrṇaṃ bhavatu.) - धनसंपदा युक्तं जीवनं सदा स्थिरं भवतु।
(Dhanasampadā yuktaṃ jīvanaṃ sadā sthiraṃ bhavatu.)
For family, friends and special occasions
- परिवारे सर्वे मिलित्वा दीपोत्सवम् आनन्दपूर्वकं समाचरन्तु।
(Parivāre sarve militvā dīpotsavam ānandapūrvakaṃ samācarantu.) - तव परिवारे सौहार्दं प्रेम च सदा वृद्धिं व्रजेत्।
(Tava parivāre sauhārdaṃ prema ca sadā vṛddhiṃ vrajet.) - मातृपितरौ दीर्घजीविनो भवन्तु, बालकाः प्रसन्नाः स्युः।
(Mātṛ-pitarau dīrghajīvino bhavantu, bālakāḥ prasannāḥ syuḥ.) - प्रियजनैः सह प्रकाशोत्सवः स्मृतिमयः स्यात्।
(Priyajanaiḥ saha prakāśotsavaḥ smṛtimayaḥ syāt.) - दूरस्थ मित्राणां च शुभेच्छाः दीपावल्याः सौहार्दं वर्धयन्तु।
(Dūrastha mitrāṇāṃ ca śubhecchāḥ Deepāvalyāḥ sauhārdaṃ vardhayantu.) - विशेषदिने अथवा संदेशनिर्मितौ — एते शुभाशयाः हृदयम् स्पृशन्तु।
(Viśeṣadine athavā saṃdeśanirmitau — ete śubhāśayāḥ hṛdayam spṛśantu.)
Conclusion
A heartfelt Diwali wish, even a few simple Sanskrit words, can illuminate someone's day like a lamp. Share these Shubh Deepavali messages to convey hope, health, prosperity and joy — small lights that strengthen bonds and spread lasting warmth.