Heartfelt 2025 Diwali Wishes in Sanskrit for Loved Ones
Introduction
Sending warm wishes at Deepavali (Diwali) spreads light, hope, and connection. Whether you write a card, send a message, or speak to family and friends, Sanskrit wishes add a timeless, graceful touch. Use these short and long Sanskrit greetings for loved ones, colleagues, elders, and children to bless them with success, health, joy, prosperity, and inner peace during the 2025 festival of lights.
For success and achievement (सफलता तथा सिद्धि)
- शुभ दीपावली! तव सर्वे प्रयत्नाः सिद्धाः स्युः।
(Shubh Deepavali! Tava sarve prayatnāḥ siddhāḥ syuḥ.) - दीपप्रभायां तव कार्यसिद्धिः प्राप्तो भवतु।
(Dīprabhāyāṁ tava kāryasiddhiḥ prāpto bhavatu.) - दीपाः ते जीवनमार्गे नवदिशां प्रकाशयन्तु, सर्वे लक्ष्यानि सम्पादितानि भवन्तु।
(Dīpāḥ te jīvanamārge navadiśāṁ prakāśayantu, sarve lakṣyāni sampāditāni bhavantu.) - नूतनसंकल्पैः साहसैः च भवतः करिअर्य सफलः स्यात्। शुभ दीपावली!
(Nūtana-saṅkalpaiḥ sāhasaiś ca bhavataḥ kariyarya saphalaḥ syāt. Shubh Deepavali!) - दीपोत्सवे ते विज्ञानम्, कौशलं च वृद्धिं विन्दतु।
(Dīpotsave te vijñānam, kauśalaṁ ca vṛddhiṁ vindatu.)
For health and wellness (स्वास्थ्यं तथा आरोग्यम्)
- शुभ दीपावली! आरोग्यं दीर्घम्, शरीरं प्रसन्नम् भवतु।
(Shubh Deepavali! Ārogyaṁ dīrgham, śarīraṁ prasannam bhavatu.) - दीपावलौ तव शरीरं रोगहीनं स्याच्छान्ति च स्थिरा भवतु।
(Dīpāvalau tava śarīraṁ rogahīnaṁ syācchānti ca sthirā bhavatu.) - सर्वदा स्फूर्तिः, मङ्गलम्, स्वस्थ्यम् अस्तु। दीपोत्सवस्य शुभेच्छाः।
(Sarvadā sphūrtiḥ, maṅgalam, svasthyam astu. Dīpotasvasya śubhecchāḥ.) - स्नेहसहितेّن भोजनम्, विश्रान्तिः च तव आयुः दीर्घः करोति। शुभ दीपावली।
(Sneha-sahiteṇa bhojanam, viśrāntiḥ ca tava āyuḥ dīrghaḥ karoti. Shubh Deepavali.) - दीपनाम् प्रकाशः तव शरीरमनोरमा स्वास्थ्यं दत्वा आनन्दं वर्धयतु।
(Dīpanām prakāśaḥ tava śarīram-anoramā svāsthyaṁ datvā ānandaṁ vardhayatu.)
For happiness and joy (सुखः आनन्दश्च)
- दीपावलीः हर्षपूर्णा भवतु। हृदयं हास्येन परिपूज्यताम्।
(Dīpāvalīḥ harṣapūrṇā bhavatu. Hṛdayaṁ hāsyena paripūjyatām.) - प्रकाशेन तव जीवनम् आलोकितं भवतु, सर्वदा आनंदो भूयात्।
(Prakāśena tava jīvanam ālokitaṁ bhavatu, sarvadā ānando bhūyāt.) - तव दैनन्दिने लघुतरौ दुःखौ भवन्तु, विशिष्टः हास्यः स्थायि स्यात्।
(Tava dainandine laghutarau duḥkhau bhavantu, viśiṣṭaḥ hāsyaḥ sthāyi syāt.) - दीपमालिका तव घरम् अलङ्कर्तु, हृदयं च आनन्देन पूरयतु।
(Dīpamālikā tava gharam alaṅkartu, hṛdayaṁ ca ānandena pūrayatu.) - परिवारे सह क्रीडा, हास्यं च भवतु — दीपोत्सवस्य सदा मधुरता अस्तु।
(Parivāre saha krīḍā, hāsyaṁ ca bhavatu — dīpotasvasya sadā madhuratā astu.)
For prosperity and wealth (समृद्धि तथा वैभव)
- शुभ दीपावली! लक्ष्मीः तव गृहं समृद्धया परिपूर्णां करोतु।
(Shubh Deepavali! Lakṣmīḥ tava gṛhaṁ samṛddhayā paripūrṇāṁ karotu.) - धनसंपदा, सौख्यं, समृद्धिः च तव भागिनी भवन्तु।
(Dhanasampadā, saukhyaṁ, samṛddhiḥ ca tava bhāginī bhavantu.) - दीपप्रकाशेन तव अर्थसामर्थ्यं वृद्धिं वाञ्छतु।
(Dīpra-kāśena tava arthasāmarthyaṁ vṛddhiṁ vāñchatu.) - मेहनतः फलानि सन्तु, व्यापारः प्रगतिः च भवतु। दीपावलीः मंगलम्।
(Mehnataḥ phalāni santu, vyāpāraḥ pragatiḥ ca bhavatu. Dīpāvalīḥ maṅgalam.) - सौभाग्यं समृद्धिः च युष्माभिः सह वर्धताम्। शुभ दीपोत्सवः।
(Saubhāgyaṁ samṛddhiḥ ca yuṣmābhiḥ saha vardhatām. Shubh dīpotṣavaḥ.)
For family, friends, and relationships (परिवारः मित्राणि सम्बन्धाः)
- दीपोत्सवे सर्वे मिलित्वा प्रेम्णा वर्तन्ताम्। शुभ दीपावली!
(Dīpotsave sarve militvā premṇā vartantām. Shubh Deepavali!) - परिवारे तव सम्बन्धाः दृढाः स्युः, सौहार्दं वृद्धिं विन्दतु।
(Parivāre tava sambandhāḥ dṛḍhāḥ syuḥ, sauhārdaṁ vṛddhiṁ vindatu.) - मित्रेभ्यः सह सम्यग् हास्यं, साहचर्यम् अस्तु; दीपोत्सवः स्मृतिमयी भवतु।
(Mitrébhyaḥ saha samyag hāsyaṁ, sāhacaryam astu; dīpotasavaḥ smṛtimayī bhavatu.) - वृद्धजनान् आदरयित्वा दीपोत्सवस्य आनन्दम् मन्यताम्। तव गृहं सुखेन पूर्णम्।
(Vṛddhajanān ādarayitvā dīpotasavasya ānandam manyatām. Tava gṛhaṁ sukhena pūrṇam.) - दु:खेषु सहानुभूतिरीत्या उभयोरपि बन्धुता दृढा भवतु। दीपावलीः मंगलप्रदा।
(Duḥkheṣu sahānubhūti-rityā ubhayor-api bandhutā dṛḍhā bhavatu. Dīpāvalīḥ maṅgalapradā.)
For spiritual peace and blessings (आध्यात्मिकशान्ति आशीर्वादाः)
- दीपप्रकाशेन अन्तःकरणं शुद्धं भवतु, अहंकारविच्छेदः स्यात्। शुभ दीपावली।
(Dīpra-kāśena antaḥkaraṇaṁ śuddhaṁ bhavatu, ahaṅkāra-vicchedaḥ syāt. Shubh Deepavali.) - सर्वेन्मङ्गलं कुर्यात्, सर्वभाग्यं समारूढम् अस्तु। दीपावलीः दिव्यप्रकाशः।
(Sarvenmaṅgalaṁ kuryāt, sarvabhāgyaṁ samārūḍham astu. Dīpāvalīḥ divya-prakāśaḥ.) - रागद्वेषविनिर्मुक्तः तव मनः शान्तिं अनुभवतु। दीपाबलि ते भवतु।
(Rāga-dveṣa-vinirmuktaḥ tava manaḥ śāntiṁ anubhavatu. Dīpābali te bhavatu.) - दीपप्रदीप्ते मार्गे सतयं, धर्मः, प्रेम च तव जीवनम् आवृणोतु।
(Dīpra-pradīpte mārge satyaṁ, dharmaḥ, prema ca tava jīvanam āvṛṇotu.) - भगवतः आशीर्वादैः तव जीवनं प्रकाशमयम्, जीवं सुखेन व्याप्नोति। शुभ दीपावली।
(Bhagavataḥ āśīrvādaiḥ tava jīvanaṁ prakāśamayam, jīvaṁ sukhena vyāpnoti. Shubh Deepavali.)
Conclusion
A simple wish can lift spirits, strengthen bonds, and add light to someone's day. Use these Sanskrit messages to convey sincerity and tradition — a timeless way to share joy, hope, and blessings this Deepavali. May your greetings brighten many homes and hearts.