Heartfelt Happy Diwali Wishes in Sanskrit — Short & Beautiful
Introduction Sending warm, thoughtful wishes on Diwali spreads light beyond lamps — it uplifts spirits, strengthens bonds, and blesses new beginnings. Use these Sanskrit greetings in cards, texts, social posts, or voice messages to convey respect, devotion, and joyful blessings to family, friends, colleagues, and teachers.
For success and achievement
- शुभ दीपावली! सर्वकार्येषु विजयः भवतु। (Shubha Deepavali! Sarvakāryeṣu vijayaḥ bhavatu.)
- तव प्रयत्नेषु सदा सिद्धिः स्यात्। (Tava prayatneṣu sadā siddhiḥ syāt.)
- दीपप्रभया तव मार्गः सफलतया प्रकाशितः भवतु। (Dīprabhayā tava mārgaḥ saphalatayā prakāśitaḥ bhavatu.)
- नवीनाः आरम्भाः सफलतां आनयन्तु। (Navīnāḥ ārambhāḥ saphalatāṁ ānayantu.)
- सर्वसंकल्पाः सिद्धयः स्युः। (Sarvasaṅkalpāḥ siddhayaḥ syuḥ.)
For health and wellness
- शुभ दीपावली! दीर्घायुः सौस्थ्यं च भवतु। (Shubha Deepavali! Dīrghāyuḥ sausthyaṁ ca bhavatu.)
- शरीरं मनश्च सदा स्वस्थं भवेत्। (Śarīraṁ manaś ca sadā svasthaṁ bhavet.)
- दीपप्रकाशेन रोगाः दूरे भवन्तु। (Dīpaprakāśena rogāḥ dūre bhavantu.)
- आत्मशान्तिः च सुदृढस्वास्थ्यं लभेत्। (Ātmaśāntiḥ ca sudṛḍhasvasthyaṁ labhet.)
- स्वास्थ्यं वै धनस्य मूलम्, तत् सदा वर्धताम्। (Svasthyaṁ vai dhanasy mūlam, tat sadā vardhatām.)
For happiness and joy
- शुभ दीपावली! हृदयं आनंदेन पूरयतु। (Shubha Deepavali! Hṛdayaṁ ānandena pūrayatu.)
- दीपज्योतिः तव जीवनं हर्षेण पूरयतु। (Dīpjyotiḥ tava jīvanaṁ harṣeṇa pūrayatu.)
- हास्यं सुखं च सर्वत्र वर्धताम्। (Hāsyaṁ sukhaṁ ca sarvatra vardhatām.)
- मिलित्वा दीपोत्सवं हर्षेण मनयेम। (Militvā dīpot savam harṣeṇa manayema.)
- प्रत्येकदिनं आनंददायकं भवतु। (Pratyekadinaṁ ānandadāyakaṁ bhavatu.)
For prosperity and wealth
- शुभ दीपावली! लक्ष्मीः अनुगृह्णातु। (Shubha Deepavali! Lakṣmīḥ anugṛhṇātu.)
- धनसमृद्धिः सदैव स्यात्। (Dhanasamṛddhiḥ sadaiva syāt.)
- गृहं वैभवेण पूर्णं भवतु। (Gṛhaṁ vaibhaveṇa pūrṇaṁ bhavatu.)
- सम्पदा वर्धताम्, आर्थिकसन्तोषः भवतु। (Sampadā vardhatām, ārthikasantoṣaḥ bhavatu.)
- नववर्षे वित्तसफलता वर्धताम्। (Navavarṣe vittasaphalatā vardhatām.)
For family and relationships
- परिवारे सौहार्दं दैर्दिन्यं च नश्यतु। (Parivāre sauhārdaṁ dairdinyaṁ ca naśyatu.)
- स्नेहबन्धनानि दृढानि भवन्तु। (Snehabandhānāni dṛḍhāni bhavantu.)
- माता-पितरौ दीर्घायु: सुखम् अनुभवेत्। (Mātā-pitarau dīrghāyuḥ sukham anubhavet.)
- मित्राणि परिवारश्च हसन्तु आनंदेन। (Mitṛāṇi parivāraś ca hasantu ānandena.)
- गृहं दीपैः प्रकाशितं सदा सौख्यं वर्धयतु। (Gṛhaṁ dīpaiḥ prakāśitaṁ sadā saukhyaṁ vardhayatu.)
For spiritual peace and new beginnings
- अन्धकारं त्यक्त्वा नूतनप्रभातः आरभ्यताम्। (Andhakāraṁ tyaktvā nūtanaprabhātaḥ ārabhyatām.)
- आत्मप्रकाशेन जीवनं उन्नतं भवतु। (Ātmaprakāśena jīvanaṁ unnataṁ bhavatu.)
- दीपदानेन हृदयेषु शान्ति: वर्धताम्। (Dīpadānena hṛdayeṣu śāntiḥ vardhatām.)
- धर्मपथेन संचरन् मोक्षलक्ष्यं प्रयं गम्यताम्। (Dharmapatheṇa sañcaran mokṣalakṣyaṁ prayaṁ gamyatām.)
- नवसंकल्पैः नूतनयात्रा आरभ्यताम्। (Navasankalpaiḥ nūtanayātrā ārabhyatām.)
Conclusion A heartfelt wish can light a lamp in someone’s life as surely as a diya brightens a room. Use these Sanskrit greetings to bless others, uplift moods, and mark Diwali with warmth, hope, and meaningful connection.