Heartfelt Happy Dussehra Sanskrit Wishes — Shubh Vijayadashami
Introduction
Sending wishes on Vijayadashami (Dussehra) spreads hope, courage, and the triumph of good over evil. If you're searching for happy dussehra sanskrit wishes, use these Sanskrit greetings to bless friends, family, colleagues, or social posts—short salutations for a quick text and longer blessings for cards or messages.
For success and achievement
- शुभ विजयदशमी! सर्वे ते प्रयासाः सफलाः स्युः।
- विजयदशमीः तव सर्वकार्याणि सिद्ध्यन्तु।
- यथा रावणः पराजितः, तथा तव विघ्नाः नश्यन्तु; लक्ष्यं प्राप्तिः भवतु।
- तव कर्मेषु दृढसंकल्पः महती विजयः ददातु।
- समृद्धिः यशश्च तव पन्थानं अलंकृत्यन्ताम्।
- सर्वे स्वप्नाः साकाराः स्युः — शुभ विजयदशमी।
For health and wellness
- शुभ विजयदशमी। तव शरीरं स्वास्थ्ये दृढं स्यात्।
- आयुः दीर्घं, बलं च वर्धताम्।
- सर्वे रोगाः दूरं यातु, सुखं आनयतु।
- आत्मबलं च शरीरबलं वर्धयित्वा, तव दैनन्दिनं प्रसन्नं भवतु।
- निद्रा, आहार, चेष्टा संतुलिता भवन्तु; स्वस्थजीवनं लाभयतु।
For happiness and joy
- विजयदशमीः ते हृदयम् आनन्देन परिपूर्णं करोतु।
- सर्वदा हास्यं तव मुखे भवतु; मनः प्रसन्नं स्यात्।
- उत्सवस्य दिवसे सर्वे ते क्षणाः हर्षपूर्णाः स्युः।
- दैवीकशुभेन ते दिनानि उज्ज्वलानि भवंतु।
- नूतनप्रेरणा सह जीवनं आनन्देन प्रकाशयतु।
For family and relationships
- कुटुम्बे सौहार्दं दृढं भवतु; परिवारे सुखं वर्धताम्।
- माता-पितृभ्यः स्नेहः द्रुततया वृद्धिमान् भवतु।
- वियोगाः लघवः स्युः, मिलनानि दीर्घकालिकी भवन्तु।
- त्वं प्रियतमान् आशिर्वादैः परिपूर्णं कुरु; गृहे सुखं वर्धताम्।
- सर्वे कुटुम्बस्य सदस्याः स्वास्थ्येन आनंदेन च युताः स्युः।
For spiritual blessings and triumph of good
- विजयदशमीः धर्मस्य विजयस्य द्योतकम् अस्तु।
- अहंकारः दह्येत्, सत्यम् धर्मश्च तव मार्गदर्शकौ भवन्तु।
- भगवतः स्मरणेन मनः निर्मलं स्यात्; अज्ञानं नश्येत्।
- रामस्य आदर्शाः तव जीवनमार्गं आलोकयन्ताम्।
- तमसो मा ज्योतिर्गमय — सत्यस्य दीपः त्वया प्रकाशितः स्यात्।
- ओम् शान्तिः शान्तिः शान्तिः। शुभ विजयदशमी।
Conclusion
A simple wish can lift spirits, renew faith, and connect hearts. Use these happy dussehra sanskrit wishes to encourage, bless, and celebrate the victory of good—your words can brighten someone’s day and strengthen bonds on this auspicious festival.