Shubh Labh Pancham Wishes in Sanskrit - Auspicious Blessings
Introduction
Sending good wishes on Labh Pancham is a meaningful way to share auspiciousness, prosperity, and positive energy with friends and family. These Sanskrit wishes are perfect for messages, cards, social posts, or verbal blessings during the festival—use them to convey success, health, joy, and harmony in a timeless and elegant form.
For Success and Achievement
- शुभलाभपञ्चमेः हार्दिकाः शुभाशयाः। (Śubhalābhapañcameḥ hārdikāḥ śubhāśayāḥ.)
- लाभपञ्चमे दिने तव सर्वकार्येषु सिद्धिः भवतु। (Lābhapañame dine tava sarvakāryeṣu siddhiḥ bhavatu.)
- अहो! लाभः सन्नद्धः भवतु, तव प्रयत्नानां फलं सुफलम् भवतु। (Aho! Lābhaḥ sannaddhaḥ bhavatu, tava prayatnānāṃ phalaṃ suphalam bhavatu.)
- शत्रुत्वं दूरतः, सफलता: सदा तव पदे भवन्तु। (Śatrutvaṃ dūrataḥ, saphalatāḥ sadā tava pade bhavantu.)
- तव उद्यमयोः उत्कर्षः, परिश्रेयोः पुरस्कारः च भवतु। (Tava udyamayor utkarṣaḥ, pariśreyoḥ puraskāraḥ ca bhavatu.)
- शुभलाभपञ्चमे अभिनन्दनम् — नूतनसिद्धयः ते आगन्तानि भवन्तु। (Śubhalābhapañame abhinandanam — nūtanasiddhayaḥ te āgantāni bhavantu.)
For Health and Wellness
- लाभपञ्चमे दिने तव आरोग्यं दीर्घं सुदृढं च भवतु। (Lābhapañame dine tava ārogyaṃ dīrghaṃ sudṛḍhaṃ ca bhavatu.)
- सर्वरोगैः विमुक्तिः, सौस्थ्यं तव पथि प्रस्फुटम्। (Sarvarogaiḥ vimuktiḥ, sausthyaṃ tava pathi prasphuṭam.)
- आयुः सुदीर्घम्, शरीरं सामर्थ्यपूर्णम्, मनसः शान्तिः च तव भवतु। (Āyuḥ sudīrgham, śarīraṃ sāmarthyapūrṇam, manasaḥ śāntiḥ ca tava bhavatu.)
- आरोग्यस्य देवो भवतु—प्रतिदिनं तव स्वास्थ्यं वर्धताम्। (Ārogyasya devo bhavatu—pratidinaṃ tava svāsthyaṃ vardhatām.)
- सुखदिवसिकायाः स्वस्थजीवनं तव भाग्यं भूयात्। (Sukhadivasikāyāḥ svasthajīvanaṃ tava bhāgyaṃ bhūyāt.)
For Happiness and Joy
- लाभपञ्चमे दिने हर्षोऽपि हृदये सदा प्रवहतु। (Lābhapañame dine harṣo'pi hṛdaye sadā pravahatu.)
- तव आनन्दः अपारः स्यात्, हसितानि तव मुखे सदा प्रकाशन्ताम्। (Tava ānandaḥ apāraḥ syāt, hasitāni tava mukhe sadā prakāśantām.)
- पारिवारिकं हृदयस्पर्शी सुखं तव जीवनम् आलोकयतु। (Pārivārikaṃ hṛdayasparśī sukhaṃ tava jīvanam ālokayatu.)
- मंगलपूर्णं हास्यं, सौख्यं च तव पथं सदा प्रकाशयतु। (Maṅgalapūrṇaṃ hāsyaṃ, saukhyaṃ ca tava pathaṃ sadā prakāśayatu.)
- जीवने प्रत्येकं क्षणं उत्सववत् आनंददायकं भूयात्। (Jīvane pratyekaṃ kṣaṇaṃ utsavavat ānandadāyakaṃ bhūyāt.)
For Prosperity and Wealth
- शुभलाभपञ्चमेः समृद्धिः नित्यं तव गृहं आलोकयतु। (Śubhalābhapañameḥ samṛddhiḥ nityaṃ tava gṛhaṃ ālokayatu.)
- वित्तसंपदाम् अनुकूलतां, कार्ये समृद्धिम् आनीयतु। (Vittasaṃpadām anukūlatāṃ, kārye samṛddhim ānīyatu.)
- धनलाभः स्थिरः स्यात्, परोपकारे तव हृदयम् समृद्धम् भवतु। (Dhanalābhaḥ sthiraḥ syāt, paropakāre tava hṛdayam samṛddham bhavatu.)
- शुभलाभपञ्चमे दिनानि तव व्यवसाये नूतनसफलताः आनयन्तु। (Śubhalābhapañame dināni tava vyavasāye nūtanasaphalatāḥ ānayantu.)
- समृद्धिर्मध्ये सौभाग्यं च सहोदयेन सह सदा प्रवर्तताम्। (Samṛddirmadhye saubhāgyaṃ ca sahodayena saha sadā pravartatām.)
For Family and Relationships
- तव गृहे प्रेमं, सौहार्दं, एकतां च सदा वर्धताम्। (Tava gṛhe premaṃ, sauhārdaṃ, ekatāṃ ca sadā vardhatām.)
- माता-पितृभ्यः आशीर्वादाः दीर्घा भवन्तु; कुले आनन्दः प्रवर्तताम्। (Mātā-pitṛbhyaḥ āśīrvādāḥ dīrghā bhavantu; kule ānandaḥ pravartatām.)
- प्रियजनैः सह सौम्यसम्बन्धाः, विश्वासः च स्थिरं भवतु। (Priyajanaiḥ saha saumyasambandhāḥ, viśvāsaḥ ca sthiraṃ bhavatu.)
- सहयोगेन सह पारिवारिककष्टानि सुलभतया निःसृत्यन्ताम्। (Sahyogena saha pārivārikakaṣṭāni sulabhatayā niḥsṛtyantām.)
- लाभपञ्चमे उपहाररूपेण तव प्रियजनाः आनन्दिताः स्युः। (Lābhapañame upahārarūpeṇa tava priyajanāḥ ānanditāḥ syuḥ.)
For Special Occasions and Blessings
- शुभलाभपञ्चमेः मंगलप्रदं तव जीवनम् अभिवर्द्धयतु। (Śubhalābhapañameḥ maṅgalapradaṃ tava jīvanam abhivarddhayatu.)
- विषेषदिने या उत्सवे—लाभः, सौभाग्यं, चिरायुर्निबाधितम् भवतु। (Viśeṣadine yā utsave—lābhaḥ, saubhāgyaṃ, cirāyurnibādhitam bhavatu.)
- मंगलकालीना सन्ध्या, दीपप्रकाशः च तव पन्थानम् आलोकयतु। (Maṅgalakālīnā sandhyā, dīpaprakāśaḥ ca tava panthānam ālokayatu.)
- शुभलाभपञ्चमे आगतः—नवदिवसे सर्वे मंगलं अनुभवन्तु। (Śubhalābhapañame āgataḥ—navedivase sarve maṅgalaṃ anubhavantu.)
- ईशानुग्रहः सदा तव भाग्यं आलोकयतु, सर्वेषां जीवनानि मंगलानि भवन्तु। (Īśānugrahaḥ sadā tava bhāgyaṃ ālokayatu, sarveṣāṃ jīvanāni maṅgalāni bhavantu.)
Conclusion
A simple wish can light up someone's day, uplift spirits, and spread auspiciousness. Use these Sanskrit Labh Pancham blessings to convey heartfelt hopes for success, health, joy, and prosperity—each message is ready to share and to inspire.