Shubh Navratri Wishes in Sanskrit: 30 Heartfelt Quotes
Shubh Navratri Wishes in Sanskrit: 30 Heartfelt Quotes
Sending warm, thoughtful wishes during festivals like Navratri connects us with loved ones, spreads positivity, and invokes blessings. Use these Sanskrit Navratri wishes in cards, messages, social posts, WhatsApp texts, or spoken salutations during puja, family gatherings, and when you want to bless or encourage someone on this auspicious occasion.
For success and achievement
- शुभ नवरात्रि। (Shubha Navaratriḥ.)
- दुर्गेः आशीर्वादेन तव सर्वे प्रयत्नाः सफलाः भवन्तु। (Durgēḥ āśīrvādena tava sarve prayatnāḥ saphalāḥ bhavantu.)
- नवरात्रयोः तव कर्मसिद्धिः अवश्यं स्यात्। (Navrātryoḥ tava karmasiddhiḥ avaśyaṁ syāt.)
- दुर्गाराधनया ते नवयशः प्राप्यताम्। (Durgārādhanayā te navayaśaḥ prāpyatām.)
- सर्वविघ्नान् जित्वा तव जीवनं उन्नतं भवतु। (Sarvavighnān jitvā tava jīvanaṁ unnataṁ bhavatu.)
- इदं नवरात्रि तव सफलतायै मार्गप्रदः भवतु। (Idaṁ navrātri tava saphalatāyai mārgapradaḥ bhavatu.)
- तव परिश्रमं फलेन पूर्यतां। (Tava pariśramaṁ phalena pūryatām.)
For health and wellness
- दुर्गायाः कृपया सर्वे आरोग्येण परिपूर्णाः भवन्तु। (Durgāyāḥ kṛpayā sarve ārogyēṇa paripūrṇāḥ bhavantu.)
- रोगाः विनश्यन्तु; शरीरं दीर्घायु भवतु। (Rogāḥ vinaśyantu; śarīraṁ dīrghāyu bhavatu.)
- नवरात्रे देवीरक्षणेन मनः शान्ति च आरोग्यं लभतु। (Navrātrē dēvīrakṣaṇēna manaḥ śānti ca ārogyaṁ labhatu.)
- सर्वे परिवाराः निरोगिनः स्युः। (Sarve parivārāḥ niroginaḥ syuḥ.)
- दैहिकबलं च मानसिकसुखं च वर्धताम्। (Daihikabalaṁ ca mānasika-sukhaṁ ca vardhatām.)
- देवीस्यानुग्रहेण तव स्वास्थ्यं दृढं भवतु। (Dēvīsya-anugraheṇa tava svāsthyaṁ dṛḍhaṁ bhavatu.)
For happiness and joy
- नवरात्रे सर्वदा हर्षो भवतु। (Navrātrē sarvadā harṣo bhavatu.)
- देवीस्यानुग्रहात् तव हृदयम् आनन्देन पूर्णताम् अगच्छतु। (Dēvīsyānugrahāt tava hṛdayam ānandena pūrṇatām agacchatu.)
- परिवारे सदा हास्यं वर्धताम्। (Parivāre sadā hāsyaṁ vardhatām.)
- तव जीवनं गीतैः तथा नृत्यैः मण्डितं भवतु। (Tava jīvanaṁ gētaiḥ tathā nṛtyaiḥ maṇḍitaṁ bhavatu.)
- नवरात्रौ तव हृदयम् नवोन्मेषेन प्रफुल्लम् भवतु। (Navrātrau tava hṛdayam navonmeśena praphullam bhavatu.)
- देवीकृपया प्रतिदिनं तव हास्यं वृद्धिं यात्। (Dēvikṛpayā pratidinaṁ tava hāsyaṁ vṛddhiṁ yāt.)
For prosperity and abundance
- दुःखैः विमुक्तं भवतु; धनसमृद्धिर्भवतु। (Duḥkhaiḥ vimuktaṁ bhavatu; dhanasamr̥ddhirbhavatu.)
- दुर्गेः कृपया संपदा वर्धताम्। (Durgēḥ kṛpayā sampadā vardhatām.)
- नवरात्रौ आर्थिकसंपन्नता तव स्यात्। (Navrātrau ārthika-sampannatā tava syāt.)
- नवरात्रिदिनानि तव व्यापारं वर्धयन्तु। (Navrātridināni tava vyāpāraṁ vardhayantu.)
- सौभाग्यं वर्धताम्; प्रतिष्ठा च अभिवृद्धिः स्यात्। (Saubhāgyaṁ vardhatām; pratiṣṭhā ca abhivṛddhiḥ syāt.)
- देवीनः आशीर्वादेन आर्थिकसुरक्षा भवतु। (Dēvīnaḥ āśīrvādena ārthika-surakṣā bhavatu.)
For devotion and blessings
- ॐ नमो भगवती दुर्गायै — शुभ नवरात्रि। (Om namaḥ Bhagavatī Durgāyai — Shubha Navaratri.)
- देवीत्वं तव जीवनं पथप्रदर्शिका भवतु। (Dēvītvam tava jīvanaṁ pathapradarśikā bhavatu.)
- नवरात्रयोऽयं देविपूजायाम् तव भक्तिः दृढा भवतु। (Navrātryo'yaṁ dēvipūjāyām tava bhaktiḥ dṛḍhā bhavatu.)
- दुर्गास्य चरणयोः शरणं ते सदा भवतु। (Durgāsya caraṇayoḥ śaraṇaṁ te sadā bhavatu.)
- देवीकृपया सर्वे तव दैन्यताः क्लेशाः मोच्यन्ताम्। (Dēvikṛpayā sarve tava dainyatāḥ klēśāḥ mocyantām.)
Navratri is a time of renewal, devotion, and celebration. Choose any of these Sanskrit wishes to express blessings—whether short and sweet or longer and more poetic—and share warmth, hope, and encouragement with friends, family, colleagues, or your spiritual community.
Wishing you and yours a joyful, healthy, and blessed Navratri!